🔴 Parvati Vallabha Ashtkam | Damaru | Adiyogi chant | sound of Isha

|| Parvati Vallabha Ashtakam ||
Namo bhutanātham namo deva devam
Namah kāla kālam namo divya tejam
Namah kāma bhasmam, namah shānta sheelam
Bhaje pārvati vallabham neelakantham |1|
Sadā teertha siddham sadā bhakta paksham
Sadā shaiva pujyam sadā shura bhasmam
Sadā dhyāna yuktam sadā gnyāna dalpam
Bhaje pārvati vallabham neelakantham |2|
Shmashānam bhayānam mahā sthāna vāsam
Shareeram gajānām sadā charma veshtam
Pishācham nishesha sama pashunām pratishtham
Bhaje pārvati vallabham neelakantham |3|
Phani naga kande, bhjuangahd anekam,
Gale runda malam ,maha veera sooram,
Kadi vyagra sarmam., chitha basma lepam,
Bhaje parvathi vallabham neelakandam.|4|
Siraad shuddha ganga, Shhivaa Vama bhagam,
Viyad deerga kesam sadaa maam trinethram,
Phanee naga karnaam sada bala chandram,
Bhaje parvathi vallabham neelakandam.|5|
Kare shula dhāram mahā kashta nāsham
Suresham varesham mahesham janesham
Tanau chāru eesham dwajesham gireesham
Bhaje pārvati vallabham neelakantham |6|
Udhasam Sudhasam , sukailasa Vasam,
Dara nirdhram sasmsidhi tham hyathi devam,
Aja hema kalpadhruma kalpa sevyam,
Bhaje parvathi vallabham neelakandam.|7|
Muneenām varenyam gunam rupa varnam
Dwija sampadāstam shivam veda shāstram
Aho deena vatsam krupālam shivam
Bhaje pārvati vallabham neelakantham |8|
Sadā bhāva nādam sadā sevya mānam
Sadā bhakti devam sadā pujyamānam
Mayā teertha vāsam sadā sevyamekham
Bhaje pārvati vallabham neelakantham |9|
॥ श्री पार्वतीवल्लभाष्टकम् ॥
नमो भूतनाथं नमो देवदेवं
नमः कालकालं नमो दिव्यतेजम् ।
नमः कामभस्मं नमश्शान्तशीलं
भजे पार्वतीवल्लभं नीलकण्ठम् ॥ १ ॥
सदा तीर्थसिद्धं सदा भक्तरक्षं
सदा शैवपूज्यं सदा शुभ्रभस्मम् ।
सदा ध्यानयुक्तं सदा ज्ञानतल्पं
भजे पार्वतीवल्लभं नीलकण्ठम् ॥ २ ॥
श्मशानं भयानं महास्थानवासं
शरीरं गजानं सदा चर्मवेष्टम् ।
पिशाचं निशेचं पशूनां प्रतिष्ठं
भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ३ ॥
फणीनागकण्ठे भुजङ्गाद्यनेकं
गले रुण्डमालं महावीर शूरम् ।
कटिव्याघ्रचर्मं चिताभस्मलेपं
भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ४ ॥
शिरश्शुद्धगङ्गा शिवा वामभागं
बृहद्दीर्घकेशं सदा मां त्रिणेत्रम् ।
फणीनागकर्णं सदा फालचन्द्रं
भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ५ ॥
करे शूलधारं महाकष्टनाशं
सुरेशं वरेशं महेशं जनेशम् ।
धने चारु ईशं ध्वजेशं गिरीशं
भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ६ ॥
उदासं सुदासं सुकैलासवासं
धरानिर्धरं संस्थितं ह्यादिदेवम् ।
अजाहेमकल्पद्रुमं कल्पसेव्यं
भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ७ ॥
मुनीनां वरेण्यं गुणं रूपवर्णं
द्विजैस्सम्पठन्तं शिवं वेदशास्त्रम् ।
अहो दीनवत्सं कृपालं शिवं हि
भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ८ ॥
सदा भावनाथं सदा सेव्यमानं
सदा भक्तिदेवं सदा पूज्यमानम् ।
मया तीर्थवासं सदा सेव्यमेकं
भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ९ ॥
This Ashtakam is a chant of salutations to the consort of Parvathi, Shiva. It describes the various attributes of Shiva who is exhorted by the sages and the Vedas and who is also known as the Lord of Blessings, who is attributed contradicting descriptions of being equal to devils and ghosts as well as the most beautiful person. He is considered the lord of birth and death and is to be worshipped by all.

Пікірлер: 6

  • @user-lv3jz7sf7b
    @user-lv3jz7sf7b3 ай бұрын

    🙏🙏💟 Santihi Santi prrttivi santi Om

  • @BeJoyfulWithMystic

    @BeJoyfulWithMystic

    3 ай бұрын

    Namaskaram please subscribe to our KZread channel

  • @user-lv3jz7sf7b
    @user-lv3jz7sf7b3 ай бұрын

    Santi 💞✌️✨ Sadhguru 🎉

  • @BeJoyfulWithMystic

    @BeJoyfulWithMystic

    3 ай бұрын

    Namaskaram please subscribe to our KZread channel

  • @tanji7226
    @tanji72263 ай бұрын

    🍃

  • @BeJoyfulWithMystic

    @BeJoyfulWithMystic

    3 ай бұрын

    Namaskaram please subscribe to our KZread channel

Келесі