जपो जल्पः A gesture of worship

वचोभिः प्रार्थनाविधिम् उपदेष्टुम् न शक्नोमि।
परमेश्वरः तव शब्दान् न शृणोति,
यदा स्वयम् एव तव ओष्ठयोः
तान् उच्चारयति तदा एव शृणोति।
अहं च समुद्राणां वनानां पर्वतानां
च प्रार्थनां उपदेष्टुं न शक्नोमि।
- Kahlil Gibran
Through self-surrender's sacred sight,
Let chatter be Your Name's delight,
Each movement, a gesture of worship true,
My walking, a circle around You.
My food, an offering at Your feet,
My rest, prostrations I repeat,
Whatever brings my heart its pleasure,
An act of reverence without measure.
जपो जल्पः शिल्पम् सकलमपि मुद्राविरचना
गतिः प्रादक्षिण्य-क्रम्पन-मशना द्याहुतिविधिः।
प्रणामसंवेशः सुखम खिलमात्मार्पणदृशा
सर्वापर्याः तव भवतु यन्मे विलसितम्॥
O Lord, through the vision divine,
May all enjoyments be solely Thine,
My play, my service, unto Thee,
In self-surrender's ecstasy.
As Shri Mataji's divine breeze blows,
These words of love and worship go,
Surrendered at Your lotus feet,
My refuge and my joy complete.
जपो जल्पः शिल्पम् सकलमपि मुद्राविरचना
गतिः प्रादक्षिण्य-क्रम्पन-मशना द्याहुतिविधिः।
प्रणामसंवेशः सुखम खिलमात्मार्पणदृशा
सर्वापर्याः तव भवतु यन्मे विलसितम्॥
(श्री शङ्कराचार्य)

Пікірлер: 1

  • @ranjanadhangar9229
    @ranjanadhangar922923 күн бұрын

    ÖM JAI SHREE SHREE MATA JI NAMO NAMO NAMO NAMO NAMO NAMO NAMAH SAPARIVAR ANANT KOTI-KOTI KOTI-KOTI PRANAM CHARAN SPARSH MÄ 🌺

Келесі